
ऋणहर्ता गणेश स्तोत्र
॥ ध्यान ॥
ॐ सिन्दूर-वर्णं द्वि-भुजं गणेशं लम्बोदरं पद्म-दले निविष्टम् ।
ब्रह्मादि-देवैः परि-सेव्यमानं सिद्धैर्युतं तं प्रणामि देवम् ॥
॥ मूल-पाठ ॥
सृष्ट्यादौ ब्रह्मणा सम्यक् पूजित: फल-सिद्धए ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥
त्रिपुरस्य वधात् पूर्वं शम्भुना सम्यगर्चित: ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥
हिरण्य-कश्यप्वादीनां वधार्थे विष्णुनार्चित: ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥
महिषस्य वधे देव्या गण-नाथ: प्रपुजित: ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥
तारकस्य वधात् पूर्वं कुमारेण प्रपूजित: ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥
भास्करेण गणेशो हि पूजितश्छवि-सिद्धए ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥
शशिना कान्ति-वृद्धयर्थं पूजितो गण-नायक: ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥
पालनाय च तपसां विश्वामित्रेण पूजित: ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥
इदं त्वृण-हर-स्तोत्रं तीव्र-दारिद्र्य-नाशनं,
एक-वारं पठेन्नित्यं वर्षमेकं सामहित: ।
दारिद्र्यं दारुणं त्यक्त्वा कुबेर-समतां व्रजेत् ॥
Rin Harta Shri Ganesh Stotra
॥Dhyan॥
Sindoor-varnam Dvi-bhujam Ganesham Lambodaram Padma-dale Nivishtam ।
Brahmadi-devaih Pari-sevyamanam Siddairyutam Tam Pranami Devam ॥
॥Mool-path॥
Srishtyadau Brahmana Samyak Poojit: Phal-siddhe ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥
Tripurasya Vadhat Poorvam Shambhuna Samygarchit ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥
Hiranya-kashyapvadinan Vadharthe Vishnunarchit।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥
Mahishasy Vadhe Devya Gan-nath: Prapujit: ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥
Tarakasy Vadhat Poorvan Kumaren Prapoojit ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥
Bhaskaren Ganesho Hi Poojitashchhavi-siddhe ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥
Shashina Kanti-vrddhayarthan Poojito Gan-nayak ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥
Palanay Ch Tapasan Vishwamitren Poojit ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥
Idan Twrn-har-stotran Teevra-daridraya-nashanan,
Ek-baram Pathenityam Barshmekam Samhitah ।
Daridryan Darunan Tyaktva Kuber-samatan Vrajet ॥
अधिक पढ़ें : आरती: श्री बाल कृष्ण जी (Aarti: Shri Bal Krishna Ji Ki)
अधिक जानकारी के लिए आप InstaAstro के अनुभवी ज्योतिषियों से बात करें।
अधिक के लिए, हमसे Instagram पर जुड़ें। अपना साप्ताहिक राशिफल पढ़ें।