Get App
Aarti & ChalisaEnglishHindi

ऋणहर्ता गणेश स्तोत्र (Rin Harta Shri Ganesh Stotra)

By December 8, 2022December 4th, 2023No Comments
Rin Harta Shri Ganesh Stotra

ऋणहर्ता गणेश स्तोत्र

॥ ध्यान ॥
ॐ सिन्दूर-वर्णं द्वि-भुजं गणेशं लम्बोदरं पद्म-दले निविष्टम् ।
ब्रह्मादि-देवैः परि-सेव्यमानं सिद्धैर्युतं तं प्रणामि देवम् ॥

॥ मूल-पाठ ॥
सृष्ट्यादौ ब्रह्मणा सम्यक् पूजित: फल-सिद्धए ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥

त्रिपुरस्य वधात् पूर्वं शम्भुना सम्यगर्चित: ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥

हिरण्य-कश्यप्वादीनां वधार्थे विष्णुनार्चित: ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥

महिषस्य वधे देव्या गण-नाथ: प्रपुजित: ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥

तारकस्य वधात् पूर्वं कुमारेण प्रपूजित: ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥

भास्करेण गणेशो हि पूजितश्छवि-सिद्धए ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥

शशिना कान्ति-वृद्धयर्थं पूजितो गण-नायक: ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥

पालनाय च तपसां विश्वामित्रेण पूजित: ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥

इदं त्वृण-हर-स्तोत्रं तीव्र-दारिद्र्य-नाशनं,
एक-वारं पठेन्नित्यं वर्षमेकं सामहित: ।
दारिद्र्यं दारुणं त्यक्त्वा कुबेर-समतां व्रजेत् ॥

Rin Harta Shri Ganesh Stotra

॥Dhyan॥

Sindoor-varnam Dvi-bhujam Ganesham Lambodaram Padma-dale Nivishtam ।
Brahmadi-devaih Pari-sevyamanam Siddairyutam Tam Pranami Devam ॥

॥Mool-path॥

Srishtyadau Brahmana Samyak Poojit: Phal-siddhe ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥

Tripurasya Vadhat Poorvam Shambhuna Samygarchit ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥

Hiranya-kashyapvadinan Vadharthe Vishnunarchit।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥

Mahishasy Vadhe Devya Gan-nath: Prapujit: ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥

Tarakasy Vadhat Poorvan Kumaren Prapoojit ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥

Bhaskaren Ganesho Hi Poojitashchhavi-siddhe ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥

Shashina Kanti-vrddhayarthan Poojito Gan-nayak ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥

Palanay Ch Tapasan Vishwamitren Poojit ।
Sadaiv Parvati-putra: Rin-nashan Karotu Main ॥

Idan Twrn-har-stotran Teevra-daridraya-nashanan,
Ek-baram Pathenityam Barshmekam Samhitah ।
Daridryan Darunan Tyaktva Kuber-samatan Vrajet ॥

अधिक पढ़ें : आरती: श्री बाल कृष्ण जी (Aarti: Shri Bal Krishna Ji Ki)

अधिक जानकारी के लिए आप InstaAstro के अनुभवी ज्योतिषियों से बात करें

अधिक के लिए, हमसे  Instagram  पर जुड़ें। अपना साप्ताहिक राशिफल पढ़ें

Get in touch with an Astrologer through Call or Chat, and get accurate predictions.

Nirmal Singh

About Nirmal Singh