Get App
Aarti & ChalisaEnglishHindi

यमुना जी की श्री यमुनाष्टक स्तुति (Shri Yamunaashtak Stuti)

By August 11, 2022December 1st, 2023No Comments
यमुना जी की श्री यमुनाष्टक स्तुति.

यमुना जी की श्री यमुनाष्टक स्तुति

नमामि यमुनामहं सकल सिद्धि हेतुं मुदा,
मुरारि पद पंकज स्फ़ुरदमन्द रेणुत्कटाम ।
तटस्थ नव कानन प्रकटमोद पुष्पाम्बुना,
सुरासुरसुपूजित स्मरपितुः श्रियं बिभ्रतीम । १ ।

कलिन्द गिरि मस्तके पतदमन्दपूरोज्ज्वला,
विलासगमनोल्लसत्प्रकटगण्ड्शैलोन्न्ता ।
सघोषगति दन्तुरा समधिरूढदोलोत्तमा,
मुकुन्दरतिवर्द्धिनी जयति पद्मबन्धोः सुता । २ ।

भुवं भुवनपावनी मधिगतामनेकस्वनैः,
प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः ।
तरंगभुजकंकण प्रकटमुक्तिकावालूका,
नितन्बतटसुन्दरीं नमत कृष्ण्तुर्यप्रियाम । ३ ।

अनन्तगुण भूषिते शिवविरंचिदेवस्तुते,
घनाघननिभे सदा ध्रुवपराशराभीष्टदे ।
विशुद्ध मथुरातटे सकलगोपगोपीवृते,
कृपाजलधिसंश्रिते मम मनः सुखं भावय । ४ ।

यया चरणपद्मजा मुररिपोः प्रियं भावुका,
समागमनतो भवत्सकलसिद्धिदा सेवताम ।
तया सह्शतामियात्कमलजा सपत्नीवय,
हरिप्रियकलिन्दया मनसि मे सदा स्थीयताम । ५ ।

नमोस्तु यमुने सदा तव चरित्र मत्यद्भुतं,
न जातु यमयातना भवति ते पयः पानतः ।
यमोपि भगिनीसुतान कथमुहन्ति दुष्टानपि,
प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः । ६ ।

ममास्तु तव सन्निधौ तनुनवत्वमेतावता,
न दुर्लभतमारतिर्मुररिपौ मुकुन्दप्रिये ।
अतोस्तु तव लालना सुरधुनी परं सुंगमा,
त्तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः । ७ ।

स्तुति तव करोति कः कमलजासपत्नि प्रिये,
हरेर्यदनुसेवया भवति सौख्यमामोक्षतः ।
इयं तव कथाधिका सकल गोपिका संगम,
स्मरश्रमजलाणुभिः सकल गात्रजैः संगमः । ८ ।

तवाष्टकमिदं मुदा पठति सूरसूते सदा,
समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः ।
तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति,
स्वभावविजयो भवेत वदति वल्लभः श्री हरेः । ९ ।

।। इति श्री वल्लभाचार्य विरचितं यमुनाष्टकं सम्पूर्णम ।।

Yamunashtak Lyrics in English

namaami yamunaamahan sakal siddhi hetun muda,
muraari pad pankaj sfuradamand renutkataam.
tatasth nav kaanan prakatamod pushpaambuna,
suraasurasupoojit smarapituh shriyan bibhrateem।

kalind giri mastake patadamandapoorojjvala,
vilaasagamanollasatprakatagandshailonnta.
saghoshagati dantura samadhiroodhadolottama,
mukundarativarddhinee jayati padmabandhoh suta।

bhuvan bhuvanapaavanee madhigataamanekasvanaih,
priyaabhiriv sevitaan shukamayoorahansaadibhih.
tarangabhujakankan prakatamuktikaavaalooka,
nitanbatatasundareen namat krshnturyapriyaam ।

anantagun bhooshite shivaviranchidevastute,
ghanaaghananibhe sada dhruvaparaasharaabheeshtade.
vishuddh mathuraatate sakalagopagopeevrte,
Kripaajaladhisanshrite mam manah sukham bhavay ।

yaya charanapadmaja muraripoh priyan bhaavuka,
samaagamanato bhavatsakalasiddhida sevataam.
taya sahshataamiyaatkamalaja sapatneevay,
haripriyakalindaya manasi me sada stheeyataam ।

namostu yamune sada tav charitr matyadbhutan,
na jaatu yamayaatana bhavati te payah paanatah.
yamopi bhagineesutaan kathamuhanti dushtaanapi,
priyo bhavati sevanaattav hareryatha gopikaah ।

mamaastu tav sannidhau tanunavatvametaavata,
na durlabhatamaaratirmuraripau mukundapriye.
atostu tav laalana suradhunee paran sungama,
ttavaiv bhuvi keertita na tu kadaapi pushtisthitaih ।

stuti tav karoti kah kamalajaasapatni priye,
hareryadanusevaya bhavati saukhyamaamokshatah.
iyan tav kathaadhika sakal gopika sangam,
smarashramajalaanubhih sakal gaatrajaih sangamah ।

tavaashtakamidan muda pathati soorasoote sada,
samastaduritakshayo bhavati vai mukunde ratih.
taya sakalasiddhayo muraripushch santushyati,
svabhaavavijayo bhavet vadati vallabhah shree hareh ।

।। iti shree vallabhaachaary virachitan yamunashtakam sampoornam ।।

Download PDF

अधिक पढ़ें : Tulsi Mata Ki Aarti ( तुलसी माता की आरती )

अधिक जानकारी के लिए आप InstaAstroके अनुभवी ज्योतिषियों से बात करें

अधिक के लिए, हमसे  Instagram  पर जुड़ें। अपना साप्ताहिक राशिफल पढ़ें

Get in touch with an Astrologer through Call or Chat, and get accurate predictions.

Nirmal Singh

About Nirmal Singh