Get App
Aarti & ChalisaEnglishHindi

Shri Surya Kavacham (श्रीसूर्यकवच)

By July 25, 2022November 23rd, 2023No Comments
Shri Surya Kavacham

श्रीसूर्यकवच

याज्ञवल्क्य उवाच I 
श्रुणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् I 
शरीरारोग्यदं दिव्यं सर्व सौभाग्यदायकम् II १ II 
दैदिप्यमानं मुकुटं स्फ़ुरन्मकरकुण्डलम् I 
ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् II २ II 
शिरो मे भास्करः पातु ललाटे मेSमितद्दुतिः I 
नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः II ३ II 
घ्राणं धर्म धृणिः पातु वदनं वेदवाहनः I 
जिह्वां मे मानदः पातु कंठं मे सुरवंदितः II ४ II 
स्कंधौ प्रभाकरं पातु वक्षः पातु जनप्रियः I 
पातु पादौ द्वादशात्मा सर्वागं सकलेश्वरः II ५ II 
सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके I 
दधाति यः करे तस्य वशगाः सर्वसिद्धयः II ६ II 
सुस्नातो यो जपेत्सम्यक् योSधीते स्वस्थ मानसः I 
स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विंदति II ७ II 
II इति श्री माद्याज्ञवल्क्यमुनिविरचितं सूर्यकवचस्तोत्रं संपूर्णं II

Shri Surya Kavacham

yaadnyavalkya Uvaacha I
shrunushva munishaardula suryasya kavacham shubham I
shariraarogyadam divyam sarva soubhaagyadaayakam II
daidipyamaanam mukutam sfuranmakarkundalam I
dhyaatvaa sahastrakiranam stotrametadutdiryet II
shiro me bhaaskaraha paatu lalaate me amitdyutihi I
netre dinamanihi paatu shravane vaasareshwaraha II
ghraanam dharma dhrunihi paatu vadanam vedavaahanaha I
jihvaam me maanadaha paatu kantham me survanditaha II
skamdhou prabhaakaram paatu vakshaha paatu janapriyaha I
paatu paadou dwaadashaatmaa sarvaangam sakaleshwaraha II
suryarakshatmakam stotram likhitvaa bhoorjapatrake I
dadhaati yaha kare tasya vashagaahaa sarvasiddhayaha II
susnaato yo japetsamyak yo adhite svastha maanasaha I
sa rogmukto dirghaayuhu sukham pushtim cha vindati II
II iti shri mad yaadnyavalkya muni virachitam surya kavach stotram sampoornam II

Download PDF

अधिक पढ़ें : Ketu Kavacham ( केतु कवच )

अधिक जानकारी के लिए आप InstaAstro के अनुभवी ज्योतिषियों से बात करें
अधिक के लिए, हमसे  Instagram पर जुड़ें।अपना साप्ताहिक राशिफल पढ़ें

Get in touch with an Astrologer through Call or Chat, and get accurate predictions.

Nirmal Singh

About Nirmal Singh