Get App
Aarti & ChalisaEnglishHindi

Pushpanjali Mantra ( पुष्पांजलीमंत्र )

By July 9, 2022November 23rd, 2023No Comments
Pushpanjali Mantra

पुष्पांजलीमंत्र

ॐ यज्ञेन यज्ञमयजन्त देवास्तनि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमान : सचंत यत्र पूर्वे साध्या : संति देवा : ।।
मोठी बातमीः राजद्रोहाचे कलम तूर्तास स्थगित; सर्वोच्च न्यायालयाचे आदेश
ॐ राजाधिराजाय प्रसह्य साहिने ।
नमो वयं वैश्रवणाय कुर्महे ।
स मस कामान् काम कामाय मह्यं।
कामेश्र्वरो वैश्रवणो ददातु कुबेराय वैश्रवणाय ।
महाराजाय नम: ।

ॐ स्वस्ति। साम्राज्यं भौज्यं स्वाराज्यं
वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं
वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं
समंतपर्यायीस्यात् सार्वभैम: सार्वायुष आं
तादापरार्धात् पृथिव्यै समुद्रपर्यंताया एकेराळिति
तदप्येष: श्लोको भिगीतो मरूत: परिवेष्टारो
मरूतस्यावसन् गृहे ।

आविक्षितस्य कामप्रेर्विश्र्वेदेवा: सभासद इति ।।

एकदंतायविघ्महे वक्रतुण्डाय धीमहि ।
तन्नोदंती प्रचोदयात् ।

मंत्रपुष्पांजली समर्पयामि ।।

।। गणपतिबाप्पा मोरया ।।

Pushpanjali Mantra 

om yajñena yajñamayajanta devāh
Stāni dharmāṇi prathamānyāsan
Te ha nākam mahimānaḥ sachante
Yatra pūrve sādhyāḥ santi devāḥ

Om rājādhirājāya prasahyasāhine
namovayam vaiśravaṇāya kurmahe
Sa me kāmānkāmakāmāya mahyam
kāmeśvaro vaiśravaṇo dadātu
Kuberāya vaiśravaṇāya mahārājāya namaḥ

Om svasti sāmrājyam bhaujyam svārājyam
vairājyam pārameṣṭhyam rājyam Māhārājyamādhipatyamayam
amantaparyāyī syātsārvabhaumaḥ sārvāyuṣa Antādāparārdhāt
pṛthivyai- samudraparyantāyā ekarāḷiti

Tadapyeṣa śloko ‘bhigīto
marutaḥ pariveṣṭāro maruttasyāvasan gṛhe
Avikśitasya kāmaprerviśve devāḥ sabhāsada iti

Download PDF

अधिक पढ़ें : Laxmi Kuber Mantra – ( लक्ष्मी कुबेर मंत्र )

अधिक जानकारी के लिए आपInstaAstro के अनुभवी ज्योतिषियों से बात करेंअधिक के लिए, हमसे  Instagram पर जुड़ें।अपना साप्ताहिक राशिफल पढ़ें

Get in touch with an Astrologer through Call or Chat, and get accurate predictions.

Nirmal Singh

About Nirmal Singh