Get App
Aarti & ChalisaEnglishHindi

Ketu Kavacham ( केतु कवच )

By July 20, 2022November 23rd, 2023No Comments
Ketu Kavacham

 केतु कवच 

अथ केतुकवचम्
अस्य श्रीकेतुकवचस्तोत्रमंत्रस्य त्र्यंबक ऋषिः I
अनुष्टप् छन्दः I केतुर्देवता I कं बीजं I नमः शक्तिः I
केतुरिति कीलकम् I केतुप्रीत्यर्थं जपे विनियोगः II
केतु करालवदनं चित्रवर्णं किरीटिनम् I
प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् II १ II
चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः I
पातु नेत्रे पिंगलाक्षः श्रुती मे रक्तलोचनः II २ II
घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः I
पातु कंठं च मे केतुः स्कंधौ पातु ग्रहाधिपः II ३ II
हस्तौ पातु श्रेष्ठः कुक्षिं पातु महाग्रहः I
सिंहासनः कटिं पातु मध्यं पातु महासुरः II ४ II
ऊरुं पातु महाशीर्षो जानुनी मेSतिकोपनः I
पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिंगलः II ५ II
य इदं कवचं दिव्यं सर्वरोगविनाशनम् I
सर्वशत्रुविनाशं च धारणाद्विजयि भवेत् II ६ II
II इति श्रीब्रह्माण्डपुराणे केतुकवचं संपूर्णं II

Ketu Kavacham

Kethum karala vadanam, chithra varnam, kireetinam,
Pranamami sada kethum, dwajaakaaram graheswaram

Chithra varna sira pathu, bhalam dhoomra samudhyuthi,
Pathu nethre pingalaksha, sruthi may raktha lochana.

Granam pathu swarnabha schibukam simhikasutha,
Pathum cha kandam may Kethu skandou pathu grahadhipa.

Hasthou pathu sura sreshta kukshim pathu maha graha,
Simhasana katim pathu madhyam pathu mahasura.

Ooru pathu maha seersho januni may athi kopana,
Pathu padhou cha may kroora sarvangam nara pingala.

Ya idham kavacham divyam sarva roga vinasanam,
Sarva shathru vinasam cha dharanad vijayi bhaved.

Ithi Brahmanda Purane Kethu Kavacham sampoornam.

Download PDF

अधिक पढ़ें : Shri Surya Kavacham ( श्रीसूर्यकवच )

अधिक जानकारी के लिए आप InstaAstro के अनुभवी ज्योतिषियों से बात करें

अधिक के लिए, हमसे  Instagram पर जुड़ें।अपना साप्ताहिक राशिफल पढ़ें

Get in touch with an Astrologer through Call or Chat, and get accurate predictions.

Nirmal Singh

About Nirmal Singh