
॥ नील सरस्वती स्तोत्र ॥
घोररूपे महारावे सर्वशत्रुभयङ्करि।
भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम्। ॥1॥
ॐ सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते।
जाड्यपापहरे देवि त्राहि मां शरणागतम्। ॥2॥
जटाजूटसमायुक्ते लोलजिह्वान्तकारिणि।
द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम्। ॥3॥
सौम्यक्रोधधरे रुपे चण्डरूपे नमोऽस्तु ते।
सृष्टिरुपे नमस्तुभ्यं त्राहि मां शरणागतम्। ॥4॥
जडानां जडतां हन्ति भक्तानां भक्तवत्सला।
मूढ़तां हर मे देवि त्राहि मां शरणागतम्। ॥5॥
वं ह्रूं ह्रूं कामये देवि बलिहोमप्रिये नमः।
उग्रतारे नमो नित्यं त्राहि मां शरणागतम्। ॥6॥
बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे।
मूढ़त्वं च हरेद्देवि त्राहि मां शरणागतम्। ॥7॥
इन्द्रादिविलसद्द्वन्द्ववन्दिते करुणामयि।
तारे ताराधिनाथास्ये त्राहि मां शरणागतम्। ॥8॥
अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः।
षण्मासैः सिद्धिमाप्नोति नात्र कार्या विचारणा। ॥9॥
मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम्।
विद्यार्थी लभते विद्यां तर्कव्याकरणादिकम्। ॥10॥
इदं स्तोत्रं पठेद्यस्तु सततं श्रद्धयाऽन्वितः।
तस्य शत्रुः क्षयं याति महाप्रज्ञा प्रजायते। ॥11॥
पीडायां वापि संग्रामे जाड्ये दाने तथा भये।
य इदं पठति स्तोत्रं शुभं तस्य न संशयः। ॥12॥
इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत्। ॥13॥
Neel Saraswati Strotra
ghoraroope mahaaraave sarvashatruvashankaree |
bhaktebhyo varade devi traahi maam sharanaagatam ||
suraa’suraarchite devi siddhagandharvasevite |
jaad’yapaapahare devi traahi maam sharanaagatam ||
jat’aajoot’asamaayukte lolajihvaanukaarinee |
drutabuddhikare devi traahi maam sharanaagatam ||
saumyaroope ghoraroope chand’aroope namo’stu te |
dri’sht’iroope namastubhyam traahi maam sharanaagatam ||
jad’aanaam jad’ataam hamsi bhaktaanaam bhaktavatsale |
mood’hataam hara me devi traahi maam sharanaagatam ||
hroom hroonkaaramaye devi balihomapriye namah |
ugrataare namastubhyam traahi maam sharanaagatam ||
buddhim dehi yasho dehi kavitvam dehi dehi me |
kubuddhim hara me devi traahi maam sharanaagatam ||
indraadideva sadvri’ndavandite karunaamayee |
taare taaraadhinaathaasye traahi maam sharanaagatam ||
asht’amyaam cha chaturdashyaam navamyaam yah’ pat’hennarah’ |
shanmaasaih’ siddhimaapnoti naa’tra kaaryaa vichaaranaa ||
mokshaarthee labhate moksham dhanaarthee dhanamaapnuyaat |
vidyaarthee labhate vidyaam tarkavyaakaranaadikaam ||
idam stotram pat’hedyastu satatam shraddhayaanvitah’ |
tasya shatruh’ kshayam yaati mahaaprajnyaa cha jaayate ||
peed’aayaam vaapi sangraame japye daane tathaa bhaye |
ya idam pat’hati stotram shubham tasya na samshayah’ ||
stotrenaanena deveshi stutvaa deveem sureshvareem |
sarvakaamamavaapnoti sarvavidyaanidhirbhavet ||
iti te kathitam divyam stotram saarasvatapradam |
asmaatparataram naasti stotram tantre maheshvaree ||
iti bri hannilatantre dviteeyapat’ale taarinee neela saraswati stotram samaaptam ||